Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
unadayo bahulam
Previous
-
Next
Click here to hide the links to concordance
u
ṇ
ādayo
bahulam
||
PS
_
3
,
3
.
1
||
_____
START
JKv
_
3
,
3
.
1
:
vartamāna
ity
eva
,
sañjñāyām
iti
ca
/
uṇādayaḥ
pratyayāḥ
vartamāne
'
rthe
sañjñāyāṃ
viṣaye
bahulaṃ
bhavanti
/
yato
vihitās
tato
'
nyatra
api
bhavanti
/
kecid
avihitā
eva
prayogata
unnīyante
/
kr̥vāpājimisvadisādhyaśūbhya
uṇ
/
kāruḥ
/
vāyuḥ
/
pāyuḥ
/
jāyuḥ
/
māyuḥ
/
svāduḥ
/
sādhuḥ
/
āśuḥ
/
bāhulakaṃ
prakr̥tes
tanudr̥ṣṭeḥ
prāya
-
samuccayanād
api
teṣām
/
kāryasaśeṣavidheś
ca
taduktaṃ
naigamarūḍhibhavaṃ
hi
susādhu
//
1
//
nāma
ca
dhātujamāha
nirukte
vyākaraṇe
śakaṭasya
ca
tokam
/
yan
na
padārtha
-
viśeṣa
-
samutthaṃ
pratyayataḥ
prakr̥teś
ca
tad
ūhyam
//
2
//
sañjñāsu
dhāturūpāṇi
pratyayāś
ca
tataḥ
pare
/
kāryād
vidyād
anubandham
etac
chāstram
uṇādiṣu
//
3
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL