Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

uādayo bahulam || PS_3,3.1 ||


_____START JKv_3,3.1:

vartamāna ity eva, sañjñāyām iti ca /
uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /
yato vihitās tato 'nyatra api bhavanti /
kecid avihitā eva prayogata unnīyante /
kr̥vāpājimisvadisādhyaśūbhya uṇ /
kāruḥ /
vāyuḥ /
pāyuḥ /
jāyuḥ /
māyuḥ /
svāduḥ /
sādhuḥ /
āśuḥ /
bāhulakaṃ prakr̥tes tanudr̥ṣṭeḥ prāya-samuccayanād api teṣām /
kāryasaśeṣavidheś ca taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1//

nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokam /
yan na padārtha-viśeṣa-samutthaṃ pratyayataḥ prakr̥teś ca tad ūhyam //2//

sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare /
kāryād vidyād anubandham etac chāstram uṇādiṣu //3//



_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL