Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kivr̥tte lipsāyām || PS_3,3.6 ||


_____START JKv_3,3.6:

vibhāṣā iti vartate /
kimo vr̥ttaṃ kiṃvr̥ttam /
vr̥tta-grahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataratamau ca iti parisaṅkhyānaṃ smaryate /
kiṃvr̥tte upapade lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /
lipsā labdhum icchā, prārthanābhilāṣaḥ /
kaṃ bhavanto bhojayanti, kaṃ bhavanto bhojayitāraḥ /
labdhukāmaḥ pr̥cchati kataro bhikṣāṃ dāsyati, dadāti, dātā /
katamo bhikṣāṃ dāsyati, dadāti, dātā /
lipsāyām iti kim ? kaḥ pāṭaliputraṃ gamiṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL