Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
kimvrrtte lipsayam
Previous
-
Next
Click here to hide the links to concordance
ki
ṃ
vr
̥
tte
lipsāyām
||
PS
_
3
,
3
.
6
||
_____
START
JKv
_
3
,
3
.
6
:
vibhāṣā
iti
vartate
/
kimo
vr̥ttaṃ
kiṃvr̥ttam
/
vr̥tta
-
grahaṇena
tadvibhaktyantaṃ
pratīyāt
/
ḍataratamau
ca
iti
parisaṅkhyānaṃ
smaryate
/
kiṃvr̥tte
upapade
lipsāyāṃ
bhaviṣyati
kāle
dhātoḥ
vibhāṣā
laṭ
pratyayo
bhavati
/
lipsā
labdhum
icchā
,
prārthanābhilāṣaḥ
/
kaṃ
bhavanto
bhojayanti
,
kaṃ
bhavanto
bhojayitāraḥ
/
labdhukāmaḥ
pr̥cchati
kataro
bhikṣāṃ
dāsyati
,
dadāti
,
dātā
vā
/
katamo
bhikṣāṃ
dāsyati
,
dadāti
,
dātā
vā
/
lipsāyām
iti
kim
?
kaḥ
pāṭaliputraṃ
gamiṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL