Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
tumun-nvulau kriyayam kriya-arthayam
Previous
-
Next
Click here to hide the links to concordance
tumun
-
ṇ
vulau
kriyāyā
ṃ
kriya
-
arthāyām
||
PS
_
3
,
3
.
10
||
_____
START
JKv
_
3
,
3
.
10
:
bhaviṣyati
ity
eva
/
kriya
-
arthāyāṃ
kriyāyām
upapade
dhātor
bhavisyati
kale
tumun
-
ṇvulau
pratyayau
bhavataḥ
/
bhoktuṃ
vrajati
/
bhojako
vrajati
/
bhujikriya
-
arthaḥ
vrajiratropapadam
/
kriyāyām
iti
kim
?
bhikṣiṣya
ity
asya
jaṭāḥ
/
kriya
-
arthāyām
iti
kim
?
dhāvataste
patiṣyati
daṇḍaḥ
/
atha
kimarthaṃ
ṇvul
vidhīyate
yāvatā
ṇvul
-
tr̥cau
(*
3
,
1
.
133
)
iti
sāmānyena
vihita
eva
so
'
sminn
api
viṣaye
bhavisyati
?
lr̥ṭā
kriyārtha
-
upapadena
bādhyeta
/
vā
'
sarūpa
-
vidhinā
so
'
pi
bhavisyati
?
evaṃ
tarhi
etad
jñāpyate
,
kriyāyām
upapade
kriyārthāyāṃ
vā
'
sarūpeṇa
tr̥jādayo
na
bhavanti
iti
/
tena
kartā
vrajati
,
vikṣipo
vrajati
ity
evam
ādi
nivartyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL