Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tumun-vulau kriyāyā kriya-arthāyām || PS_3,3.10 ||


_____START JKv_3,3.10:

bhaviṣyati ity eva /
kriya-arthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumun-ṇvulau pratyayau bhavataḥ /
bhoktuṃ vrajati /
bhojako vrajati /
bhujikriya-arthaḥ vrajiratropapadam /
kriyāyām iti kim ? bhikṣiṣya ity asya jaṭāḥ /
kriya-arthāyām iti kim ? dhāvataste patiṣyati daṇḍaḥ /
atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (*3,1.133) iti sāmānyena vihita eva so 'sminn api viṣaye bhavisyati ? lr̥ṭā kriyārtha-upapadena bādhyeta /
'sarūpa-vidhinā so 'pi bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām upapade kriyārthāyāṃ 'sarūpeṇa tr̥jādayo na bhavanti iti /
tena kartā vrajati, vikṣipo vrajati ity evam ādi nivartyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL