Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhava-vacanas ca
Previous
-
Next
Click here to hide the links to concordance
bhāva
-
vacanāś
ca
||
PS
_
3
,
3
.
11
||
_____
START
JKv
_
3
,
3
.
11
:
bhaviṣyati
ity
eva
/
bhāve
(*
3
,
3
.
18
)
iti
prakr̥tya
ye
ghañ
-
ādayo
vihitās
te
ca
bhāva
-
vacanāḥ
bhavisyati
kāle
kriyāyām
upapade
kriyārthāyāṃ
bhavanti
/
kimartham
idaṃ
yāvatā
vihitā
eva
te
?
kriyartha
-
upapade
vihitena
asmin
viṣaye
tumunā
bādhyeran
/
vā
'
sarūpa
-
vidhiś
ca
atra
na
asti
ity
uktam
/
atha
vacana
-
grahaṇaṃ
kimartham
?
vācakā
yathā
syuḥ
/
kathaṃ
ca
vācakā
bhavanti
?
yābhyaḥ
prakr̥tibhyo
yena
viśeṣaṇena
vihitā
yadi
tābhyas
tathā
+
eva
bhavanti
,
nāsāmañjasyena
iti
/
pākāya
vrajati
/
bhūtaye
vrajati
/
puṣṭaye
vrajati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL