Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pada-ruja-viśa-spr̥śo ghañ || PS_3,3.16 ||


_____START JKv_3,3.16:

bhaviṣyati iti nivr̥tam /
ita uttaraṃ triṣv api kāleṣu pratyayāḥ /
padādibhyo dhātubhyo ghañ pratyayo bhavati /
padyate 'sau pādaḥ /
rujaty asau rogaḥ /
viśaty asau veśaḥ /
spr̥śa upatāpa iti vaktavyam /
spr̥śati iti sparśaḥ upatāpaḥ /
tato 'nyatra pacādyac bhavati /
sparśo devadattaḥ /
svare viśeṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL