Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhave
Previous
-
Next
Click here to hide the links to concordance
bhāve
||
PS
_
3
,
3
.
18
||
_____
START
JKv
_
3
,
3
.
18
:
bhāve
vācye
dhātoḥ
ghañ
pratyayo
bhavati
/
pākaḥ
/
tyāgaḥ
/
rāgaḥ
/
kriyāsāmānyavācī
bhavatiḥ
/
tena
artha
-
nirdeśaḥ
kriyamāṇaḥ
sarvadhātu
-
viṣayaḥ
kr̥to
bhavati
/
dhātv
-
arthaś
ca
dhātunā
+
eva
+
ucyate
/
yastasya
siddhatā
nāma
dharmaḥ
tatra
ghañ
-
ādayaḥ
pratyayāḥ
vidhīyante
/
puṃliṅga
-
ekavacanaṃ
ca
atra
na
tantraṃ
,
liṅgāntare
vacanāntare
'
pi
ca
atra
pratyayā
bhavanty
eva
/
paktiḥ
,
pacanam
,
pākau
,
pākāḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL