Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

akartari ca kārake sañjñāyām || PS_3,3.19 ||


_____START JKv_3,3.19:

kartr̥-varjite kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /
prāsyanti taṃ prāsaḥ /
prasīvyanti taṃ prasevaḥ /
āharanti tasmād rasam iti āhāraḥ /
madhurāhāraḥ /
takṣaśilāhāraḥ /
akartari iti kim ? miṣatyasau meṣaḥ /
sajñāyām iti kim ? kartavyaḥ kaṭaḥ /
sañjñā-vyabhicāra-arthaś cakāraḥ /
ko bhavatā dāyo dattaḥ /
ko bhavatā lābho labdhaḥ /
kāraka-grahaṇaṃ paryudāse na kartavyam /
tat kriyate prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana-artham, ād-eca upadeśe 'śiti (*6,1.45) iti /
ita uttaraṃ bhāve, akartari ca kārake iti dvayam anuvartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL