Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
akartari ca karake sañjñayam
Previous
-
Next
Click here to hide the links to concordance
akartari
ca
kārake
sañjñāyām
||
PS
_
3
,
3
.
19
||
_____
START
JKv
_
3
,
3
.
19
:
kartr̥
-
varjite
kārake
sañjñāyāṃ
viṣaye
dhātoḥ
ghañ
bhavati
/
prāsyanti
taṃ
prāsaḥ
/
prasīvyanti
taṃ
prasevaḥ
/
āharanti
tasmād
rasam
iti
āhāraḥ
/
madhurāhāraḥ
/
takṣaśilāhāraḥ
/
akartari
iti
kim
?
miṣatyasau
meṣaḥ
/
sajñāyām
iti
kim
?
kartavyaḥ
kaṭaḥ
/
sañjñā
-
vyabhicāra
-
arthaś
cakāraḥ
/
ko
bhavatā
dāyo
dattaḥ
/
ko
bhavatā
lābho
labdhaḥ
/
kāraka
-
grahaṇaṃ
paryudāse
na
kartavyam
/
tat
kriyate
prasajya
-
pratiṣedhe
'
pi
samāso
'
sti
iti
jñāpana
-
artham
,
ād
-
eca
upadeśe
'
śiti
(*
6
,
1
.
45
)
iti
/
ita
uttaraṃ
bhāve
,
akartari
ca
kārake
iti
dvayam
anuvartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL