Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
parimana-akhyayam sarvebhyah
Previous
-
Next
Click here to hide the links to concordance
parimā
ṇ
a-
ākhyāyā
ṃ
sarvebhya
ḥ
||
PS
_
3
,
3
.
20
||
_____
START
JKv
_
3
,
3
.
20
:
parimāṇa
-
ākhyāyāṃ
gamyamānāyāṃ
sarvebhyo
dhātubhyaḥ
ghañ
pratyayo
bhavati
/
ekastaṇḍula
-
niścāyaḥ
/
dvau
śūrpaniṣpāvau
/
kr̥
̄
vikṣepe
--
dvau
kārau
/
krayaḥ
kārāḥ
/
sarva
-
grahaṇam
apo
'
pi
bādhana
-
artham
/
purastād
apavāda
-
nyāyena
hy
acam
eva
bādheta
,
na
apam
/
parimāṇa
-
ākhyāyām
iti
kim
?
niścayaḥ
/
ākhyā
-
grahaṇaṃ
rūḍhinirāsa
-
artham
/
tena
saṅkhyā
'
pi
gr̥hyate
,
na
prasthādy
eva
/
ghañ
-
anukramaṇam
ajapor
viṣaye
,
strī
-
pratyayās
tu
na
bādhyante
/
ekā
tilocchittiḥ
/
dve
prasr̥tī
/
dārajārau
kartari
ṇiluk
ca
/
dārayanti
iti
dārāḥ
/
jarayanti
iti
jārāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL