Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pari-nyor -or dyūta-abhreayo || PS_3,3.37 ||


_____START JKv_3,3.37:

pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /
aco 'pavādaḥ /
dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ /
dyūta-viṣayaḥ cen nayater arthaḥ, abhreṣa-viṣayaś ced iṇ-arthaḥ /
padārthānām anapacāro yathāprāpta-karaṇam abhreṣaḥ /
dyūte tāvat - pariṇāyena śārān hanti /
samantān nayanena /
abhreṣe - eṣo 'tra nyāyaḥ /
dyūta-abhreṣayoḥ iti kim ? pariṇayaḥ /
nyayaṃ gataḥ pāpaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#261]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL