Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
nivasa-citi-sarira-upasamadhanesv ades ca kah
Previous
-
Next
Click here to hide the links to concordance
nivāsa
-
citi
-
śarīra
-
upasamādhāne
ṣ
v
ādeś
ca
ka
ḥ
||
PS
_
3
,
3
.
41
||
_____
START
JKv
_
3
,
3
.
41
:
ceḥ
ity
eva
/
nivasanti
asmin
iti
nivāsaḥ
/
cīyate
'
sau
citiḥ
/
pāṇyādi
-
samudāyaḥ
śarīram
/
rāśīkaranam
upasamādhānam
/
eteṣv
artheṣu
cinoteḥ
ghañ
pratyayaḥ
bhavati
,
dhātor
ādeś
ca
kakāra
ādeśaḥ
/
nivāse
tāvat
-
cikhallinikāyaḥ
/
citau
-
ākāyam
agniṃ
cinvīta
/
śarīre
-
anityakāyaḥ
/
upasamādhāne
-
mahān
gomayanikāyaḥ
/
eteṣu
iti
kim
?
cayaḥ
/
iha
kasmān
na
bhavati
mahān
kāṣṭhanicayaḥ
?
bahutvam
atra
vivakṣitaṃ
na
+
upasamādhānam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL