Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

nivāsa-citi-śarīra-upasamādhānev ādeś ca ka || PS_3,3.41 ||


_____START JKv_3,3.41:

ceḥ ity eva /
nivasanti asmin iti nivāsaḥ /
cīyate 'sau citiḥ /
pāṇyādi-samudāyaḥ śarīram /
rāśīkaranam upasamādhānam /
eteṣv artheṣu cinoteḥ ghañ pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /
nivāse tāvat - cikhallinikāyaḥ /
citau - ākāyam agniṃ cinvīta /
śarīre - anityakāyaḥ /
upasamādhāne - mahān gomayanikāyaḥ /
eteṣu iti kim ? cayaḥ /
iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? bahutvam atra vivakṣitaṃ na+upasamādhānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL