Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
abhividhau bhave inun
Previous
-
Next
Click here to hide the links to concordance
abhividhau
bhāve
inu
ṇ
||
PS
_
3
,
3
.
44
||
_____
START
JKv
_
3
,
3
.
44
:
abhividhir
abhivyāptiḥ
,
kriyāguṇābhyāṃ
kārtsnyena
sambandhaḥ
/
abhividhau
gamyamāne
dhātoḥ
bhave
inuṇ
bhavati
/
sāṅkūṭinam
/
sāṃrāviṇam
/
sāndrāviṇaṃ
vartate
/
abhividhau
iti
kim
?
saṅkoṭaḥ
/
sandrāvaḥ
/
saṃrāvaḥ
/
bhāve
iti
vartamane
punar
bhāva
-
grahaṇaṃ
vāsarūpanirāsa
-
artham
,
tena
ghañ
na
bhavati
/
lyuṭā
tu
samāveśa
iṣyate
/
saṅkūṭanaṃ
vartate
/
tat
katham
?
kr̥tya
-
lyuṭo
bahulam
(*
3
,
3
.
113
)
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL