Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pre vaijām || PS_3,3.52 ||


_____START JKv_3,3.52:

grahaḥ iti vartate /
vibhāṣā ity eva /
pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayānta-vācyaś ced vaṇijāṃ sambandhī bhavati /
vaṇik-sambandhena ca tulāsūtraṃ lakṣyate, na tu vaṇijas tantram /
tulā pragr̥hyate yena sūtreṇa sa śabda-arthaḥ /
tulāpragrāheṇa carati, tulāpragraheṇa carati vaṇiganyo /
vaṇijām iti kim ? pragraho devadattasya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL