Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
hanas ca vadhah
Previous
-
Next
Click here to hide the links to concordance
hanaś
ca
vadha
ḥ
||
PS
_
3
,
3
.
76
||
_____
START
JKv
_
3
,
3
.
76
:
bhāve
'
nupasargasya
iti
vartate
/
hanter
dhātoḥ
anupasarge
bhāve
ap
pratyayo
bhavati
,
tatsaṃniyogena
ca
bhadhādeśaḥ
,
sa
cāntodāttaḥ
/
tatra
+
udātta
-
nivr̥
̄
ttisvareṇa
apa
udāttatvaṃ
bhavati
/
vadhaś
corāṇām
/
vadho
dasyūnām
/
bhāve
ity
eva
,
ghātaḥ
/
anupasargasya
ity
eva
,
praghātaḥ
,
vighātaḥ
/
cakāro
bhinna
-
kramatvān
nādeśena
sambadhyate
/
kiṃ
tarthi
?
prakr̥tena
pratyayena
/
ap
ca
,
yaś
ca
aparaḥ
prāpnoti
/
tena
ghañ
api
bhavati
/
ghāto
vartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL