Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
striyam ktin
Previous
-
Next
Click here to hide the links to concordance
striyā
ṃ
ktin
||
PS
_
3
,
3
.
94
||
_____
START
JKv
_
3
,
3
.
94
:
bhāve
akartari
ca
kārake
ti
vartate
/
strīliṅge
bhāvādau
dhātoḥ
ktin
pratyayo
bhavati
/
ghañajapāmapavādaḥ
/
kr̥tiḥ
/
citiḥ
/
matiḥ
/
ktinnāvādibhyaś
ca
vaktavyaḥ
/
ābādayaḥ
prayogato
'
nusartavyāḥ
/
āptiḥ
/
rāddhiḥ
/
dīptiḥ
/
srastiḥ
/
dhvastiḥ
/
labdhiḥ
/
śruyajistubhyaḥ
karaṇe
/
śrūyate
anayā
iti
śrutiḥ
/
iṣṭiḥ
/
stutiḥ
/
glāmlājyāhābhyo
niḥ
/
glāniḥ
/
mlāniḥ
/
jyāniḥ
/
hāniḥ
/
r̥
̄
kāralvādibhyaḥ
ktin
niṣṭhāvad
bhavati
iti
vaktavyam
/
kīrṇiḥ
/
gīrṇiḥ
/
jīrṇiḥ
/
śīrṇiḥ
/
lūniḥ
/
yūniḥ
/
sampadādibhyaḥ
kvip
/
sampad
/
vipad
/
pratipad
/
ktinn
api
iṣyate
/
sampattiḥ
/
vipattiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
272
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL