Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
mantre vrrsa-isa-paca-mana-vida-bhu-vi-ra udattah
Previous
-
Next
Click here to hide the links to concordance
mantre
vr
̥ṣ
a-
i
ṣ
a-
pa
ca-
mana
-
vida
-
bhū
-
vī
-
rā
udātta
ḥ
||
PS
_
3
,
3
.
96
||
_____
START
JKv
_
3
,
3
.
96
:
bhāve
striyām
iti
vartate
/
mantre
viṣaye
vr̥ṣādibhyaḥ
dhātubhyaḥ
ktin
pratyayo
bhavati
udāttaḥ
/
prakr̥ti
-
pratyayayoḥ
vibhakti
-
vipariṇāmena
sambandhaḥ
/
kasmād
evaṃ
kr̥tam
?
vaicitrya
-
artham
/
vr̥ṣṭiḥ
/
iṣṭiḥ
/
paktiḥ
/
matiḥ
/
vittiḥ
/
bhūtiḥ
/
vītiḥ
/
rātiḥ
/
sarvatra
sarvadhātubhyaḥ
sāmānyena
vihita
eva
ktin
/
udātta
-
arthaṃ
vacanam
/
iṣestu
icchā
(*
3
,
3
.
101
)
iti
nipātanaṃ
vakṣyati
,
tataḥ
ktinn
api
vidhīyate
/
mantrād
anyatra
ādir
udāttaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL