Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

mantre vr̥ṣa-ia-paca-mana-vida-bhū-- udātta || PS_3,3.96 ||


_____START JKv_3,3.96:

bhāve striyām iti vartate /
mantre viṣaye vr̥ṣādibhyaḥ dhātubhyaḥ ktin pratyayo bhavati udāttaḥ /
prakr̥ti-pratyayayoḥ vibhakti-vipariṇāmena sambandhaḥ /
kasmād evaṃ kr̥tam ? vaicitrya-artham /
vr̥ṣṭiḥ /
iṣṭiḥ /
paktiḥ /
matiḥ /
vittiḥ /
bhūtiḥ /
vītiḥ /
rātiḥ /
sarvatra sarvadhātubhyaḥ sāmānyena vihita eva ktin /
udātta-arthaṃ vacanam /
iṣestu icchā (*3,3.101) iti nipātanaṃ vakṣyati, tataḥ ktinn api vidhīyate /
mantrād anyatra ādir udāttaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL