Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
ny-asa-srantho yuc
Previous
-
Next
Click here to hide the links to concordance
ṇ
y-
āsa
-
śrantho
yuc
||
PS
_
3
,
3
.
107
||
_____
START
JKv
_
3
,
3
.
107
:
ṇyantebhyo
dhātubhyaḥ
,
āsa
śrantha
ity
etābhyām
ca
striyām
yuc
pratyayo
bhavati
/
akārasya
apavādaḥ
/
kāraṇā
/
hāraṇā
/
āsanā
/
śranthanā
/
katham
āsyā
?
r̥
-
halor
ṇyat
(*
3
,
1
.
124
)
bhaviṣyati
/
vāsarūpa
-
pratiṣedhaś
ca
strīprakaraṇa
-
viṣayasya
+
eva
+
utsarga
-
apavādasya
/
śranthiḥ
kryādirgr̥hyate
śrantha
vimocanapratiharṣayoḥ
iti
,
na
curādiḥ
śrantha
grantha
sandarbhe
iti
/
ṇyantatvena
+
eva
siddhatvāt
/
ghaṭṭivandividhibhya
upasaṅkhyānam
/
ghaṭṭanā
/
vandanā
/
vedanā
/
ghaṭṭeḥ
bhauvādikasya
grahaṇaṃ
ghaṭṭa
calane
iti
,
na
cuarādikasya
,
tasya
ṇeḥ
ity
eva
siddhatvāt
/
iṣeranicchārthasya
yuj
vaktavyaḥ
/
adhyeṣaṇā
/
anveṣanā
/
parervā
/
paryeṣanā
,
parīṣṭiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
275
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL