Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
roga-akhyayam nvul bahulam
Previous
-
Next
Click here to hide the links to concordance
roga
-
ākhyāya
ṃ
ṇ
vul
bahulam
||
PS
_
3
,
3
.
108
||
_____
START
JKv
_
3
,
3
.
108
:
rogākhyāyāṃ
gamyamānāyāṃ
dhātoḥ
ṇvul
pratyayo
bahulaṃ
bhavati
/
ktinnādīnām
apavādaḥ
/
ākhyā
-
grahaṇaṃ
rogasya
cet
pratyayāntena
sañjñā
bhavati
/
bahula
-
grahaṇaṃ
vyabhicara
-
artham
/
pracchardikā
/
pravāhikā
/
vicarcikā
/
na
ca
bhavati
/
śirortiḥ
/
dhātvartha
-
nirdeśe
ṇvul
vaktavyaḥ
/
āśikā
/
śāyikā
vartate
/
ikśtipau
dhātu
-
nirdeśe
/
bhidiḥ
/
chidiḥ
/
pacatiḥ
/
paṭhatiḥ
/
varṇāt
kāraḥ
/
nirdeśa
iti
prakr̥tam
/
akāraḥ
/
ikāraḥ
/
rādiphaḥ
/
rephaḥ
/
matvarthāc
chaḥ
/
akāralopaḥ
/
matvarthīyaḥ
/
iṇajādibhyaḥ
/
ājiḥ
/
ātiḥ
/
ādiḥ
/
ik
kr̥ṣyādibhyaḥ
/
kr̥ṣiḥ
/
kiriḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL