Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vibhā-āakhyāna-paripraśnayor ca || PS_3,3.110 ||

_____START JKv_3,3.110:

pūrvaṃ paripraśnaḥ, paścādākhyānam /
sūtre 'lpāctarasya pūrvanipātaḥ /
paripraśne ākhyāne ca gamyamāne dhatoḥ pratyayo bhavati, cakārāt ṇvul api /
vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /
kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kr̥tyāmakārṣīḥ, kr̥timakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kr̥tyāmakārṣam, sarvāṃ kr̥timakārṣam /
kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /
evaṃ kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti draṣṭavyam /
ākhyānaparipraśnayoḥ iti kim ? kr̥tiḥ /
hr̥tiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL