Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
paryaya-arha-rna-utpattisu nvuc
Previous
-
Next
Click here to hide the links to concordance
paryāya
-
arha
-
r
ṇ
a-
utpatti
ṣ
u
ṇ
vuc
||
PS
_
3
,
3
.
111
||
_____
START
JKv
_
3
,
3
.
111
:
paryāyaḥ
paripāṭīkramaḥ
/
arhaṇamarhaḥ
,
tadyogyatā
/
r̥ṇaṃ
tat
yat
parasya
dhāryate
/
utpattiḥ
janma
/
eteṣv
artheṣu
dhātoḥ
ṇvuc
pratyayo
bhavati
/
ktinnādīnām
apavādaḥ
/
paryāye
tāvat
-
bhavataḥ
śāyikā
/
bhavato
'
gragrāsikā
/
arhe
-
arhati
bhavān
ikṣubhakṣikām
/
r̥ṇe
-
ikṣubhakṣikāṃ
me
dharayasi
/
odanabhojikām
/
payaḥpāyikām
/
utpattau
-
ikṣubhakṣikā
me
udapādi
/
odanabhojikā
/
payaḥpāyikā
/
vibhāṣā
ity
eva
,
cikīrṣā
utpadyate
/
ṇvuli
prakr̥te
pratyayāntarakaranaṃ
svara
-
artham
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL