Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
sarva-adini sarvanamani
Previous
-
Next
Click here to hide the links to concordance
sarva
-
ādīni
sarvanāmāni
||
PS
_
1
,
1
.
27
||
_____
START
JKv
_
1
,
1
.
27
:
sarva
-
śabdaḥ
ādir
yeṣāṃ
tāni
-
imāni
sarva
-
adīni
sarvanāma
-
sañjñāni
bhavanti
/
sarvaḥ
,
sarvau
,
sarve
/
sarvasmai
/
sarvasmāt
/
sarveṣām
/
sarvasmin
/
sarvakaḥ
/
viśvaḥ
,
viśvau
,
visve
/
viśvasmai
/
viśvasmāt
/
viśveṣām
/
viśvasmin
/
viśvakaḥ
/
[#
14
]
ubha
/
ubhaya
/
ubha
-
śabdasya
sarvanāmatve
prayojanam
--
sarvanāmnas
-
tr̥tīya
ca
(*
2
,
3
.
27
)
iti
/
ubhābhyāṃ
hetubhyāṃ
vasati
,
ubhayoḥ
hetvoḥ
vasati
/
ubhaye
/
ubhayasmai
/
ubhayasmāt
/
ubhyeṣām
/
ubhayasmin
/
ḍatara
,
ḍatama
/
katara
,
katama
/
katarasmai
,
katamasmai
/
itara
/
anya
/
anyatara
/
itarasmai
/
anyasmai
/
anyatarasamai
/
tva
-
śabdo
'
nya
-
vācī
svara
-
bhedād
dviḥ
paṭhitaḥ
/
ekaḥ
udāttaḥ
/
dvitīyo
'
nudāttaḥ
/
kecit
takārāntamekaṃ
paṭhanti
/
tva
tvat
iti
dvāv
api
ca
anudātāu
iti
smaranti
/
nema
--
nemasmai
/
vakṣyamāṇena
jasi
vibhāṣā
bhavati
/
neme
,
nemāḥ
iti
/
sama
--
samasmai
/
kathaṃ
yathā
-
saṅkhyam
anudeśaḥ
samānām
(*
1
,
3
.
10
),
same
deśe
yajeta
iti
/
samasya
sarva
-
śabda
-
paryāyasya
sarvanāma
-
sñjñā
iṣyte
,
na
sarvatra
/
sima
--
simasmai
/
pūrva
-
para
-
avara
-
dakṣiṇa
-
uttara
-
apara
-
adharāṇi
vyavasthāyām
asañjñāyām
(*
1
,
1
.
34
) /
svam
añjñāti
-
dhana
-
ākhyām
(*
1
,
1
.
35
) /
antaraṃ
bahiryogopsaṃvyānayoḥ
(*
1
,
1
.
36
) /
tyad
,
tad
,
yad
,
etad
,
idam
,
adas
,
eka
,
dvi
,
yuṣmad
,
asmad
,
bhavatu
,
kim
/
sarvādiḥ
/
sarvanāma
-
pradeśāḥ
--
sarvanāmnaḥ
smai
(*
7
,
1
.
14
)
ity
evam
ādayaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL