Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

karmai ca yena sasparśāt kartu śarīra-sukham || PS_3,3.116 ||


_____START JKv_3,3.116:

yena karmaṇā saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo bhavati /
pūrveṇa+eva siddhe pratyaye nityasamāsa-arthaṃ vacanam /
upapada-samāso hi nityaḥ samāsaḥ /
payaḥpānaṃ sukham /
odanabhojanaṃ sukham /
karmaṇi iti kim ? tūlikāyā utthānaṃ sukham /
saṃsparśāt iti kim ? agnikuṇḍasya upāsanaṃ sukham /
kartuḥ iti kim ? guroḥ snāpanaṃ sukham /
snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /
śarīragrahaṇaṃ kim ? putrasya pariṣvajanaṃ sukham /
sukhaṃ mānasī prītiḥ /
sukham iti kim ? kaṇṭkānāṃ mardanaṃ duḥkham /
sarvatrāsamāsaḥ pratyudāhriyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL