Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
karmani ca yena samsparsat kartuh sarira-sukham
Previous
-
Next
Click here to hide the links to concordance
karma
ṇ
i
ca
yena
sa
ṃ
sparśāt
kartu
ḥ
śa
rīra-
sukham
||
PS
_
3
,
3
.
116
||
_____
START
JKv
_
3
,
3
.
116
:
yena
karmaṇā
saṃspr̥śyamānasya
kartuḥ
śarīra
-
sukham
utpadyate
,
tasmin
karmaṇi
upapade
dhatoḥ
napuṃsaka
-
liṅge
bhāve
lyuṭ
pratyayo
bhavati
/
pūrveṇa
+
eva
siddhe
pratyaye
nityasamāsa
-
arthaṃ
vacanam
/
upapada
-
samāso
hi
nityaḥ
samāsaḥ
/
payaḥpānaṃ
sukham
/
odanabhojanaṃ
sukham
/
karmaṇi
iti
kim
?
tūlikāyā
utthānaṃ
sukham
/
saṃsparśāt
iti
kim
?
agnikuṇḍasya
upāsanaṃ
sukham
/
kartuḥ
iti
kim
?
guroḥ
snāpanaṃ
sukham
/
snāpayateḥ
na
guruḥ
kartā
,
kiṃ
tarhi
,
karma
/
śarīragrahaṇaṃ
kim
?
putrasya
pariṣvajanaṃ
sukham
/
sukhaṃ
mānasī
prītiḥ
/
sukham
iti
kim
?
kaṇṭkānāṃ
mardanaṃ
duḥkham
/
sarvatrāsamāsaḥ
pratyudāhriyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL