Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
pumsi sañjñayam ghah prayena
Previous
-
Next
Click here to hide the links to concordance
pu
ṃ
si
sañjñāyā
ṃ
gha
ḥ
prāye
ṇ
a
||
PS
_
3
,
3
.
118
||
_____
START
JKv
_
3
,
3
.
118
:
karana
-
adhikaranayoḥ
ity
eva
/
puṃliṅgayoḥ
karaṇa
-
adhikaranayor
abhidheyayoḥ
dhātoḥ
ghaḥ
pratyayo
bhavati
samudāyena
cet
sañjñā
gamyate
/
prāyagrahaṇam
akārtsnya
-
artham
/
dantacchadaḥ
/
uraśchadaḥ
paṭaḥ
/
adhikaraṇe
khalv
api
-
etya
tasmin
kurvanti
iti
ākaraḥ
/
ālayaḥ
/
puṃsi
iti
kim
?
prasādhanam
/
sañjñāyām
iti
kim
?
praharaṇo
daṇḍaḥ
/
ghakāraḥ
chander
ghe
'
dvy
-
upasargasya
(*
6
,
4
.
96
)
viśeṣaṇa
-
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
278
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL