Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

pusi sañjñāyā gha prāyea || PS_3,3.118 ||


_____START JKv_3,3.118:

karana-adhikaranayoḥ ity eva /
puṃliṅgayoḥ karaṇa-adhikaranayor abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena cet sañjñā gamyate /
prāyagrahaṇam akārtsnya-artham /
dantacchadaḥ /
uraśchadaḥ paṭaḥ /
adhikaraṇe khalv api - etya tasmin kurvanti iti ākaraḥ /
ālayaḥ /
puṃsi iti kim ? prasādhanam /
sañjñāyām iti kim ? praharaṇo daṇḍaḥ /
ghakāraḥ chander ghe 'dvy-upasargasya (*6,4.96) viśeṣaṇa-arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#278]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL