Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

gocara-sañcara-vaha-vraja-vyaja-āpaa-nigamāś ca || PS_3,3.119 ||


_____START JKv_3,3.119:

gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante pūrvasminn eva arthe /
halaś ca (*3,3.121) /
iti ghañaṃ vakṣyati, tasya ayam apavādaḥ /
gāvaś caranti asmin iti gocaraḥ /
sañcarante anena iti sañcaraḥ /
vahanti tena vahaḥ /
vrajanti tena vrajaḥ /
vyajanti tena vyajaḥ /
nipātanāt ajer vyaghañapoḥ (*2,4.56) iti vībhāvo na bhavati /
etya tasminn āpaṇante ity āpaṇaḥ /
nigacchanti tasmin iti nigamaḥ /
cakāro 'nukt-asamuccaya-arthaḥ /
kaṣaḥ /
nikaṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL