Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
gocara-sañcara-vaha-vraja-vyaja-apana-nigamas ca
Previous
-
Next
Click here to hide the links to concordance
gocara
-
sañcara
-
vaha
-
vraja
-
vyaja
-
āpa
ṇ
a-
nigamāś
ca
||
PS
_
3
,
3
.
119
||
_____
START
JKv
_
3
,
3
.
119
:
gocarādayaḥ
śabdāḥ
gha
-
prayayāntā
nipātyante
pūrvasminn
eva
arthe
/
halaś
ca
(*
3
,
3
.
121
) /
iti
ghañaṃ
vakṣyati
,
tasya
ayam
apavādaḥ
/
gāvaś
caranti
asmin
iti
gocaraḥ
/
sañcarante
anena
iti
sañcaraḥ
/
vahanti
tena
vahaḥ
/
vrajanti
tena
vrajaḥ
/
vyajanti
tena
vyajaḥ
/
nipātanāt
ajer
vyaghañapoḥ
(*
2
,
4
.
56
)
iti
vībhāvo
na
bhavati
/
etya
tasminn
āpaṇante
ity
āpaṇaḥ
/
nigacchanti
tasmin
iti
nigamaḥ
/
cakāro
'
nukt
-
asamuccaya
-
arthaḥ
/
kaṣaḥ
/
nikaṣaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL