Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
vartamana-samipye vartamanavad va
Previous
-
Next
Click here to hide the links to concordance
vartamāna
-
sāmīpye
vartamānavad
vā
||
PS
_
3
,
3
.
131
||
_____
START
JKv
_
3
,
3
.
131
:
samīpam
eva
sāmīpyam
/
ṣyañaḥ
svārthikatvaṃ
jñāpyate
cāturvarṇyādi
-
siddhy
-
artham
/
vartamāna
-
samīpe
bhūte
bhaviṣyati
ca
vartamānād
dhātoḥ
vartamānavat
pratyayā
vā
bhavanti
/
vartamane
laṭ
(*
3
,
2
.
123
)
ity
ārabhya
yāvad
uṇādayo
bahulam
(*
3
,
3
.
1
)
iti
vartāmāne
pratyayā
uktāḥ
,
te
bhūta
-
bhaviṣyator
vidhīyante
/
[#
281
]
kadā
devadatta
āgato
'
si
?
ayam
āgacchāmi
/
āgacchantam
eva
māṃ
viddhi
/
ayam
āgamam
/
eṣo
'
smi
āgataḥ
/
kadā
devadatta
gamiṣyasi
?
eṣa
gacchāmi
/
gacchantam
eva
mā
viddhi
/
eṣa
gamiṣyāmi
/
gantāsmi
/
vatkaraṇaṃ
sarvasādr̥
̄
śya
-
artham
/
yena
viśeṣaṇena
vartamāne
pratyayāḥ
vihitāḥ
prakr̥tyopapadopādhinā
tathā
+
eva
atra
bhavanti
/
pavamānaḥ
/
yajamānaḥ
/
alaṅkariṣṇuḥ
/
sāmīpya
-
grahaṇaṃ
kim
?
viprakarṣa
-
vivakṣāyāṃ
mā
bhūt
,
parudagacchat
pāṭaliputram
/
varṣeṇa
gamiṣyati
/
yo
manyate
gacchāmi
iti
padaṃ
vartamāne
kāle
eva
vartate
,
kālāntaragatis
tu
vākyād
bhavati
,
na
ca
vākyagamyaḥ
kālaḥ
padasaṃskāravelāyām
upayujyate
iti
tādr̥śaṃ
vākyārtha
-
pratipattāraṃ
prati
prakaraṇam
idaṃ
nārabhyate
/
tathā
ca
śvaḥ
kariṣyati
,
varṣeṇa
gamiṣyati
iti
sarvam
upapadyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL