Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

vartamāna-sāmīpye vartamānavad || PS_3,3.131 ||


_____START JKv_3,3.131:

samīpam eva sāmīpyam /
ṣyañaḥ svārthikatvaṃ jñāpyate cāturvarṇyādi-siddhy-artham /
vartamāna-samīpe bhūte bhaviṣyati ca vartamānād dhātoḥ vartamānavat pratyayā bhavanti /
vartamane laṭ (*3,2.123) ity ārabhya yāvad uṇādayo bahulam (*3,3.1) iti vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /

[#281]

kadā devadatta āgato 'si ? ayam āgacchāmi /
āgacchantam eva māṃ viddhi /
ayam āgamam /
eṣo 'smi āgataḥ /
kadā devadatta gamiṣyasi ? eṣa gacchāmi /
gacchantam eva viddhi /
eṣa gamiṣyāmi /
gantāsmi /
vatkaraṇaṃ sarvasādr̥̄śya-artham /
yena viśeṣaṇena vartamāne pratyayāḥ vihitāḥ prakr̥tyopapadopādhinā tathā+eva atra bhavanti /
pavamānaḥ /
yajamānaḥ /
alaṅkariṣṇuḥ /
sāmīpya-grahaṇaṃ kim ? viprakarṣa-vivakṣāyāṃ bhūt, parudagacchat pāṭaliputram /
varṣeṇa gamiṣyati /
yo manyate gacchāmi iti padaṃ vartamāne kāle eva vartate, kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām upayujyate iti tādr̥śaṃ vākyārtha-pratipattāraṃ prati prakaraṇam idaṃ nārabhyate /
tathā ca śvaḥ kariṣyati, varṣeṇa gamiṣyati iti sarvam upapadyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL