Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
asamsayam bhutavac ca
Previous
-
Next
Click here to hide the links to concordance
āśa
ṃ
sāyā
ṃ
bhūtavac
ca
||
PS
_
3
,
3
.
132
||
_____
START
JKv
_
3
,
3
.
132
:
vā
ity
eva
/
vartamāna
-
samīpye
iti
na
anuvartate
/
āśaṃsanam
āśaṃsā
,
aprāptasya
priyārthasya
prāptum
icchā
/
tasyāś
ca
bhaviṣyatkālo
viṣayaḥ
/
tatra
bhaviṣyati
kāle
āśaṃsāyāṃ
gamyamānāyāṃ
dhātoḥ
vā
bhūtavat
pratyayā
bhavanti
,
cakārād
vartamānavac
ca
/
upādhyāyaś
ced
āgamat
,
āgataḥ
,
āgacchati
,
āgamiṣyati
,
ete
vyākaraṇam
adhyagīṣmahi
,
ete
vyākaraṇam
adhītavantaḥ
,
adhīmahe
,
adhyeṣyāmahe
/
sāmānya
-
atideśe
viśeṣānatideśāl
laṅ
-
liṭau
na
bhavataḥ
/
āśaṃsāyām
iti
kim
?
āgamiṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL