Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āśasāyā bhūtavac ca || PS_3,3.132 ||


_____START JKv_3,3.132:

ity eva /
vartamāna-samīpye iti na anuvartate /
āśaṃsanam āśaṃsā, aprāptasya priyārthasya prāptum icchā /
tasyāś ca bhaviṣyatkālo viṣayaḥ /
tatra bhaviṣyati kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ bhūtavat pratyayā bhavanti, cakārād vartamānavac ca /
upādhyāyaś ced āgamat, āgataḥ, āgacchati, āgamiṣyati, ete vyākaraṇam adhyagīṣmahi, ete vyākaraṇam adhītavantaḥ, adhīmahe, adhyeṣyāmahe /
sāmānya-atideśe viśeṣānatideśāl laṅ-liṭau na bhavataḥ /
āśaṃsāyām iti kim ? āgamiṣyati //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL