Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kipra-vacane lr̥ṭ || PS_3,3.133 ||


_____START JKv_3,3.133:

āśaṃsāyām it yeva /
kṣipravacane upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ lr̥ṭ pratyayo bhavati /
bhūtavac ca ity asya ayam apavādaḥ /
upādhyāyaś cet kṣipram āgamiṣyati, kṣipraṃ vyākaraṇam adhyeṣyāmahe /
vacana-grahaṇaṃ paryāya-artham /
kṣipram, śīghram, āśu, tvaritam, adhyeṣyāmahe /
na iti vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye yathā syāt /
śvaḥ kṣipram adhyeṣyamahe //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL