Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhaviyati maryādā-vacane 'varasmin || PS_3,3.136 ||


_____START JKv_3,3.136:

nānadyatanavat iti vartate /
akriya-prabandha-artham, asāmīpyārthaṃ ca vacanam /
bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge 'nadyatanavat pratyaya-vidhir na bhavati /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhokṣyāmahe, tatra saktūn pāsyāmaḥ /
bhaviṣyati iti kim ? yo 'yamadhvā gataḥ āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra yuktā adhyaimahi, tatra dvirodanam abhuñjmahi, tatra saktūnapibāma /
maryādāvacane iti kim ? yo 'yamadhvā niravadhiko gantavyaḥ, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, saktūn pātā smaḥ /
avarasmin iti kim ? yo 'yamadhvā gantavyaḥ āpāṭaliputrāt, tasya yatparam kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, tatra saktūn pātāsmaḥ /
iha sūtre deśakr̥tā maryādā, uttaratra kālakr̥tā /
tatra ca viśeṣaṃ vakṣyati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL