Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
bhavisyati maryada-vacane 'varasmin
Previous
-
Next
Click here to hide the links to concordance
bhavi
ṣ
yati
m
aryādā-
vacane
'
varasmin
||
PS
_
3
,
3
.
136
||
_____
START
JKv
_
3
,
3
.
136
:
nānadyatanavat
iti
vartate
/
akriya
-
prabandha
-
artham
,
asāmīpyārthaṃ
ca
vacanam
/
bhaviṣyati
kāle
maryādā
-
vacane
satyavarasmin
pravibhāge
'
nadyatanavat
pratyaya
-
vidhir
na
bhavati
/
yo
'
yamadhvā
gantavya
āpāṭaliputrāt
,
tasya
yadavaraṃ
kauśāmbyāḥ
,
tatra
dvirodanaṃ
bhokṣyāmahe
,
tatra
saktūn
pāsyāmaḥ
/
bhaviṣyati
iti
kim
?
yo
'
yamadhvā
gataḥ
āpāṭaliputrāt
,
tasya
yadavaraṃ
kauśāmbyāḥ
,
tatra
yuktā
adhyaimahi
,
tatra
dvirodanam
abhuñjmahi
,
tatra
saktūnapibāma
/
maryādāvacane
iti
kim
?
yo
'
yamadhvā
niravadhiko
gantavyaḥ
,
tasya
yadavaraṃ
kauśāmbyāḥ
,
tatra
dvirodanaṃ
bhoktāsmahe
,
saktūn
pātā
smaḥ
/
avarasmin
iti
kim
?
yo
'
yamadhvā
gantavyaḥ
āpāṭaliputrāt
,
tasya
yatparam
kauśāmbyāḥ
,
tatra
dvirodanaṃ
bhoktāsmahe
,
tatra
saktūn
pātāsmaḥ
/
iha
sūtre
deśakr̥tā
maryādā
,
uttaratra
kālakr̥tā
/
tatra
ca
viśeṣaṃ
vakṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL