Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
kala-vihbhage ca anahoratranam
Previous
-
Next
Click here to hide the links to concordance
kāla
-
vihbhāge
ca
anahorātrā
ṇ
ām
||
PS
_
3
,
3
.
137
||
_____
START
JKv
_
3
,
3
.
137
:
bhaviṣyati
maryādā
-
vacane
'
varasmin
iti
vartate
/
kālamaryādāvibhāge
satyavarsmin
pravibhāge
bhaviṣyati
kāle
'
nadyatanavat
pratyayavidhirna
bhavati
,
na
ced
aho
-
rātra
-
sambhandhī
vibhāgaḥ
,
taisteṣāṃ
ca
vibhāge
pratiṣedhaḥ
/
pūrveṇa
+
eva
siddhe
vacanam
idam
aho
-
rātra
-
niṣedha
-
artham
/
yoga
-
vibhāga
uttarārthaḥ
/
yo
'
yaṃ
saṃvatsara
āgāmī
,
tatra
yadavaramāgrahāyaṇyāḥ
,
tatra
yuktā
adhyeṣyāmahe
,
tatraudanaṃ
bhokṣyāmahe
/
bhaviṣyati
ity
eva
/
yo
'
yaṃ
vatsaro
'
tītaḥ
,
tasya
yadavaramāgrahāyaṇyāḥ
,
tatra
yuktā
adhyaimahi
,
tatraudanamabhuñjamahi
/
maryādāvacane
ity
eva
/
yo
'
yaṃ
niravadhikaḥ
kāla
āgāmī
,
tasya
yadavaramāgrahāyaṇyāḥ
,
tatra
yuktā
adhyetāsmahe
,
tatraudanaṃ
bhoktāsmahe
/
avarasmin
ity
eva
/
parasmin
vibhāṣāṃ
vakṣyati
/
aho
-
rātrāṇām
iti
kim
?
trividham
udāharaṇam
-
yo
'
yaṃ
māsa
āgāmī
,
tasya
yo
'
varaḥ
pañcadaśarātraḥ
,
yo
'
yaṃ
triṃśadrātra
āgāmī
,
tasya
yo
'
varo
'
rdhamāsaḥ
,
yo
'
yaṃ
triṃśadahorātra
āgāmī
,
tasya
yo
'
varaḥ
pañcadaśa
-
rātraḥ
,
tatra
yuktā
adhyetāsamahe
,
tatra
saktūn
pātāsmaḥ
/
sarvathā
ahorātrasparśe
pratiṣedhaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
283
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL