Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
parasmin vibhasa
Previous
-
Next
Click here to hide the links to concordance
parasmin
vibhā
ṣ
ā
||
PS
_
3
,
3
.
138
||
_____
START
JKv
_
3
,
3
.
138
:
bhaviṣyati
maryādā
-
vacane
kālavibhāge
ca
anahorātrāṇām
iti
sarvam
anuvartate
/
kālamaryādāvibhāge
sati
bhavisyati
kāle
parasmin
pravibhāge
vibhāṣā
anadyatanavat
pratyayavidhir
na
bhavati
,
na
ced
aho
-
rātra
-
sambandhī
pravibhāgaḥ
/
avarasmin
varjaṃ
pūrvam
anuvartate
/
avarasmin
pūrveṇa
pratiṣedha
uktaḥ
,
samprati
parasminn
aprāpta
eva
vikalpa
ucyate
/
yo
'
yaṃ
saṃvatsara
āgāmī
,
tasya
yat
paramāgrahāyaṇyāḥ
tatra
yuktā
adhyeṣyāmahe
,
adhyetāsmahe
,
tatra
saktūn
pāsyāmaḥ
,
tatra
saktūn
pātāsmaḥ
/
anahorātrāṇām
ity
eva
/
yo
'
yaṃ
triṃśadrātra
āgāmī
,
tasya
yaḥ
paraḥ
pañcadaśa
-
rātraḥ
,
tatra
yuktā
adhyetāsmahe
,
tatra
saktūn
pātāsmaḥ
/
bhaviṣyati
ity
eva
/
yo
'
yaṃ
saṃvatsaro
'
tītaḥ
,
tasya
yat
paramāgrahāyaṇyāḥ
,
tatra
yuktā
adhyaimahi
,
tatraudanamabhuñjmahi
/
maryādāvacane
ity
eva
/
yo
'
yaṃ
saṃvatsaro
niravadhikaḥ
kāla
agāmī
,
tasya
yat
pramāgrahāyaṇyāḥ
,
tatra
yuktā
adhyetāsmahe
,
tatra
saktūn
pātāsmaḥ
/
kāla
-
vibhāge
ity
eva
/
yo
'
yamadhvā
gantavya
āpāṭaliputrāt
,
tasya
yat
paraṃ
kauśāmbyāḥ
,
tatra
yuktā
adhyetāsmahe
,
odanaṃ
bhoktāsmahe
/
iti
sarvatra
anadyatanavat
pratyayā
udāhāryāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL