Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
lin-nimitte lrrn kriya-atipattau
Previous
-
Next
Click here to hide the links to concordance
li
ṅ
-
nimitte
lr
̥ṅ
kriyā
-
atipattau
||
PS
_
3
,
3
.
139
||
_____
START
JKv
_
3
,
3
.
139
:
bhaviṣyati
ity
anuvartate
/
hetu
-
hetumator
liṅ
(*
3
,
3
.
156
)
ity
evam
ādikaṃ
liṅo
nimittam
/
tatra
liṅ
-
nimitte
bhaviṣyati
kāle
lr̥ṅ
pratyayo
bhavati
kriyātipattau
satyām
/
kutaścid
vaiguṇyād
anabhinirvr̥ttiḥ
kriyāyāḥ
kriyātipattiḥ
/
dakṣiṇena
ced
āyāsyan
na
śakaṭaṃ
paryabhavisyat
/
yadi
kamalakamāhvāsyan
na
śakaṭaṃ
paryābhaviṣyat
/
abhokṣyata
bhavān
ghr̥tena
yadi
matsamīpamāgamiṣyat
/
bhaviṣyat
kāla
-
viṣayam
etad
vacanam
/
bhavisyad
aparyābhavanaṃ
ca
hetumat
,
tatra
hetubhūtaṃ
ca
kamalakāhvānam
/
liṅgiliṅge
buddhavā
tadatipattiṃ
ca
pramāṇāntarād
avagamya
vaktā
vākyaṃ
prayuṅkte
,
yadi
kamalakamāhvāsyanna
śakṭaṃ
paryābhaviṣyat
iti
/
hetuhetumator
āhvānāparyābhavanayoḥ
bhaviṣyat
kāla
-
viṣayayoḥ
atipattiḥ
ito
vākyād
avagamyate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL