Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

li-nimitte lr̥ṅ kriyā-atipattau || PS_3,3.139 ||


_____START JKv_3,3.139:

bhaviṣyati ity anuvartate /
hetu-hetumator liṅ (*3,3.156) ity evam ādikaṃ liṅo nimittam /
tatra liṅ-nimitte bhaviṣyati kāle lr̥ṅ pratyayo bhavati kriyātipattau satyām /
kutaścid vaiguṇyād anabhinirvr̥ttiḥ kriyāyāḥ kriyātipattiḥ /
dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /
yadi kamalakamāhvāsyan na śakaṭaṃ paryābhaviṣyat /
abhokṣyata bhavān ghr̥tena yadi matsamīpamāgamiṣyat /
bhaviṣyat kāla-viṣayam etad vacanam /
bhavisyad aparyābhavanaṃ ca hetumat, tatra hetubhūtaṃ ca kamalakāhvānam /
liṅgiliṅge buddhavā tadatipattiṃ ca pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna śakṭaṃ paryābhaviṣyat iti /
hetuhetumator āhvānāparyābhavanayoḥ bhaviṣyat kāla-viṣayayoḥ atipattiḥ ito vākyād avagamyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL