Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
jatu-yador lin
Previous
-
Next
Click here to hide the links to concordance
jātu
-
yador
li
ṅ
||
PS
_
3
,
3
.
147
||
_____
START
JKv
_
3
,
3
.
147
:
anavaklr̥pty
-
amarṣayoḥ
ity
eva
/
jātu
yadā
ity
etayoḥ
upapadayoḥ
anavaklr̥pty
-
amarṣayoḥ
gamyamānayoḥ
dhātoḥ
liṅ
pratyayo
bhavati
/
lr̥ṭo
'
pavādaḥ
/
jātu
tatrabhavān
vr̥ṣalaṃ
yājayet
,
yan
nāma
tatrabhavān
vr̥ṣalaṃ
yājayet
,
na
śraddadhe
,
na
marṣayāmi
/
jātu
-
yador
liṅ
-
vidhāne
yadāyadyor
upasaṅkhyānam
/
yadā
bhavad
-
vidhaḥ
kṣatriyaṃ
yājayet
,
yadi
bhavad
-
vidhaḥ
kṣatriyaṃ
yājyet
,
na
śraddadhe
,
na
marṣayāmi
/
kriya
-
atipattau
bhūte
vā
lr̥ṅ
/
bhaviṣyati
nityam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL