Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
vibhasa diksamase bahuvrihau
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā
d
ik
ṣ
amāse
bahuvrīhau
||
PS
_
1
,
1
.
28
||
_____
START
JKv
_
1
,
1
.
28
:
na
bahuvrīhau
(*
1
,
1
.
29
)
iti
pratiṣedhaṃ
vakṣyati
/
tasmin
nitye
pratiṣedhe
prāpte
vibhā
-
ṣeyam
ārabhyate
/
diśāṃ
samāsaḥ
dikṣamāsaḥ
/
dig
-
upadiṣṭe
samāse
bahuvrīhau
vibhāṣā
sarvādīni
sarvanāma
-
sañjñāni
bhavanti
/
uttara
-
pūrvasyai
,
uttara
-
pūrvāyai
/
dikṣiṇa
-
pūrvasyai
,
dakṣiṇa
-
pūrvāyai
/
dig
-
grahaṇaṃ
kim
?
na
bahuvrīhau
(*
1
,
1
.
29
)
iti
pratiṣedhaṃ
vakṣyati
,
tatra
na
jñāyate
kva
vibhāṣā
,
kva
pratiṣedhaḥ
iti
/
dig
-
grahaṇe
punaḥ
kriyamāṇe
jñāyate
dig
-
upadiṣṭa
-
samāse
vibhāṣā
,
anyatra
pratiṣedhaḥ
iti
/
samāsa
-
grahaṇaṃ
kim
?
samāsa
eva
yo
bahuvrīhiḥ
,
tatra
vibhāṣā
yathā
syāt
/
bahuvrīhivad
bhāvena
yo
bahuvrīhiḥ
,
tatra
mā
bhūt
/
dakṣiṇa
-
dakṣiṇasyai
dehi
/
bahuvrīhau
iti
kim
?
dvandve
vibhāṣā
mā
bhūt
/
dakṣiṇa
-
uttara
-
pūrvāṇām
iti
dvandve
ca
(*
1
,
1
.
32
)
it
nityaṃ
pratiṣedho
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
15
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL