Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
sambhavane 'lam iti cet siddha-aprayoge
Previous
-
Next
Click here to hide the links to concordance
sambhāvane
'
lam
iti
cet
siddha
-
aprayoge
||
PS
_
3
,
3
.
154
||
_____
START
JKv
_
3
,
3
.
154
:
liṅ
ity
eva
/
sambhāvanam
kriyāsu
yogyatādhyavasānam
,
śakti
-
śraddhānam
/
tadidānīm
almarthena
viśeṣyate
/
tac
cet
sambhāvanaṃ
paryāptamavitathaṃ
bhavati
/
siddha
-
aprayoge
ity
alamo
viśeṣaṇam
/
siddhaś
ce
dalamo
'
prayogaḥ
/
kva
ca
asau
siddhaḥ
?
yatra
gamyate
ca
-
artho
na
ca
asau
prayujyate
/
tadīdr̥śe
sambhāvanopādhike
'
rthe
vartamānād
dhātoḥ
liṅ
pratyayo
bhavati
/
sarvalakārāṇām
apavādaḥ
/
api
parvataṃ
śirasā
bhandyāt
/
api
droṇapākaṃ
bhuñjīta
/
alam
iti
kim
?
videśasthāyī
devadattaḥ
prāyena
gamiṣyati
grāmam
/
siddhāprayoge
iti
kim
?
alaṃ
devadatto
hastinaṃ
haniṣyati
/
kriyātipattau
bhūte
bhaviṣyati
ca
nityaṃ
lr̥ṅ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL