Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
hetu-hetumator lin
Previous
-
Next
Click here to hide the links to concordance
hetu
-
hetumator
li
ṅ
||
PS
_
3
,
3
.
156
||
_____
START
JKv
_
3
,
3
.
156
:
tehuḥ
kāraṇam
/
hetumat
phalam
/
hetubhūte
hetumati
cārthe
vartamānād
dhātoḥ
liṅ
pratyayo
bhavati
/
sarvalakārāṇām
apavādaḥ
/
dakṣiṇena
ced
yāyānna
śakaṭaṃ
paryābhavet
/
yadi
kamalakamāhvayenna
śakaṭaṃ
paryābhavet
/
dakṣiṇena
ced
yāsyati
na
śakaṭaṃ
paryābhaviṣyati
/
tatra
vibhāṣāgrahaṇaṃ
tāvad
anantaram
eva
anuvartate
/
liṅ
iti
vartamāne
punar
liṅ
-
grahaṇaṃ
kālav
-
iśeṣa
-
pratipatty
-
artham
/
tena
+
iha
na
bhavati
,
hanti
iti
palāyate
,
varṣati
iti
dhāvati
/
kriyātipattau
lr̥ṅ
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL