Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

hetu-hetumator li || PS_3,3.156 ||

_____START JKv_3,3.156:

tehuḥ kāraṇam /
hetumat phalam /
hetubhūte hetumati cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
dakṣiṇena ced yāyānna śakaṭaṃ paryābhavet /
yadi kamalakamāhvayenna śakaṭaṃ paryābhavet /
dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /
tatra vibhāṣāgrahaṇaṃ tāvad anantaram eva anuvartate /
liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav-iśeṣa-pratipatty-artham /
tena+iha na bhavati, hanti iti palāyate, varṣati iti dhāvati /
kriyātipattau lr̥ṅ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL