Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
vidhi-nimantrana-amantrana-adhista-samprasna-prarthanesu lin
Previous
-
Next
Click here to hide the links to concordance
vidhi
-
nimantra
ṇ
a-
āmantra
ṇ
a-
adhī
ṣṭ
a-
sa
ṃ
praśna-
prārthane
ṣ
u
li
ṅ
||
PS
_
3
,
3
.
161
||
_____
START
JKv
_
3
,
3
.
161
:
vidhiḥ
preraṇam
/
nimantraṇam
niyogakaraṇam
/
āmantraṇam
kāmacārakaraṇam
/
adhīṣṭaḥ
satkārapūrvako
vyāpāraḥ
/
sampraśnaḥ
sampradhāraṇam
/
prārthanam
yācñā
/
vidhyādiṣv
artheṣu
dhātoḥ
liṅ
pratyayo
bhavati
/
sarvalakārāṇām
apavādaḥ
/
vidhyādayaś
ca
pratyayārtha
-
viśeṣaṇam
/
vidhyādi
-
viśiṣṭeṣu
kartrādiṣu
liṅ
pratyayo
bhavati
/
vidhau
tāvat
-
kaṭam
kuryāt
/
grāmaṃ
bhavānāgacchet
/
nimantraṇe
-
iha
bhavān
bhuñjīta
/
iha
bhavānāsīta
/
āmantraṇe
-
iha
bhavānāsīta
/
iha
bhavān
bhuñjīta
/
adhīṣṭe
-
adhīchāmo
bhavantaṃ
māṇavakaṃ
bhavānupanayet
/
sampraśne
-
kiṃ
nu
khalu
bho
vyākaranam
adhīyīya
/
prārthane
-
bhavati
me
prārthanā
vyākaranam
adhīyīya
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL