Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
praisa-atisarga-praptakalesu karrtyas ca
Previous
-
Next
Click here to hide the links to concordance
prai
ṣ
a-
atisarga
-
prāptakāle
ṣ
u
kar
̥
tyāś
ca
||
PS
_
3
,
3
.
163
||
_____
START
JKv
_
3
,
3
.
163
:
preṣaṇaṃ
praiṣaḥ
/
kāmacāra
-
abhyanujñānam
atisargaḥ
/
nimitta
-
bhūtasya
kālasya
avasaraḥ
prāpta
-
kālatā
/
eteṣv
artheṣu
dhātoḥ
kr̥tya
-
sañjñakāḥ
pratyayāḥ
bhavanti
,
cakārāl
loṭ
ca
/
bhavatā
kaṭaḥ
karaṇīyaḥ
,
kartavyaḥ
,
kr̥tyaḥ
,
kāryaḥ
/
loṭ
khalv
api
-
karotu
kaṭaṃ
bhavān
iha
preṣitaḥ
,
bhavān
atisr̥ṣṭah
,
bhavataḥ
prāpta
-
kālaḥ
kaṭakaraṇe
/
kimarthaṃ
praiṣādiṣu
kr̥tyā
vidhīyante
na
sāmānyena
,
bhāva
-
karmaṇor
vihitā
eva
te
praiṣādiṣv
anyatra
ca
bhaviṣyanti
?
viśeṣa
-
vihitena
anena
loṭā
bādyante
/
vāsarūpa
-
vidhinā
bhavisyanti
?
evaṃ
tarhi
jñāpayati
,
stry
-
adhikārāt
pareṇa
vāsarūpa
-
vidhir
nāvaṣyaṃ
bhavati
iti
/
vidhipraiṣayoḥ
ko
viśeṣa
?
kecid
āhuḥ
,
ajñātajñāpanaṃ
vidhiḥ
,
preṣaṇaṃ
praiṣaḥ
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL