Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

praia-atisarga-prāptakāleu kar̥tyāś ca || PS_3,3.163 ||


_____START JKv_3,3.163:

preṣaṇaṃ praiṣaḥ /
kāmacāra-abhyanujñānam atisargaḥ /
nimitta-bhūtasya kālasya avasaraḥ prāpta-kālatā /
eteṣv artheṣu dhātoḥ kr̥tya-sañjñakāḥ pratyayāḥ bhavanti, cakārāl loṭ ca /
bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, kr̥tyaḥ, kāryaḥ /
loṭ khalv api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān atisr̥ṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /
kimarthaṃ praiṣādiṣu kr̥tyā vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv anyatra ca bhaviṣyanti ? viśeṣa-vihitena anena loṭā bādyante /
vāsarūpa-vidhinā bhavisyanti ? evaṃ tarhi jñāpayati, stry-adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ bhavati iti /
vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, ajñātajñāpanaṃ vidhiḥ, preṣaṇaṃ praiṣaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL