Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
3
arhe krrtya-trrcas ca
Previous
-
Next
Click here to hide the links to concordance
arhe
kr
̥
tya-
tr
̥
caś
ca
||
PS
_
3
,
3
.
169
||
_____
START
JKv
_
3
,
3
.
169
:
arhati
iti
arhaḥ
,
tadyogyaḥ
/
arhe
kartari
vācye
gamyamāne
vā
dhātoḥ
kr̥tya
-
tr̥caḥ
pratyayā
bhavanti
,
cakārāl
liṅ
ca
/
bhavatā
khalu
kanyā
voḍhavyā
,
vāhyā
,
vahanīyā
/
bhavān
khalu
kanyāyā
voḍhā
/
bhavān
khalu
kanyāṃ
vahet
/
bhavān
etad
arhet
iti
/
atha
kasmād
arhe
kr̥tyatr̥co
vidhīyante
,
yāvatā
sāmānena
vihitatvād
arhe
'
pi
bhavisyanti
?
yo
'
yam
iha
liṅ
vidhīyate
,
tena
bādhā
mā
bhūt
iti
/
vāsarūpavidhiś
ca
anityaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL