Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

arhe kr̥tya-tr̥caś ca || PS_3,3.169 ||


_____START JKv_3,3.169:

arhati iti arhaḥ, tadyogyaḥ /
arhe kartari vācye gamyamāne dhātoḥ kr̥tya-tr̥caḥ pratyayā bhavanti, cakārāl liṅ ca /
bhavatā khalu kanyā voḍhavyā, vāhyā, vahanīyā /
bhavān khalu kanyāyā voḍhā /
bhavān khalu kanyāṃ vahet /
bhavān etad arhet iti /
atha kasmād arhe kr̥tyatr̥co vidhīyante, yāvatā sāmānena vihitatvād arhe 'pi bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā bhūt iti /
vāsarūpavidhiś ca anityaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL