Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
dhatu-sambandhe pratyayah
Previous
-
Next
Click here to hide the links to concordance
dhātu
-
sambandhe
pratyayā
ḥ
||
PS
_
3
,
4
.
1
||
_____
START
JKv
_
3
,
4
.
1
:
dhātv
-
arthe
dhātu
-
śabdaḥ
/
dhātv
-
arthānāṃ
sambandho
dhātu
-
sambandhaḥ
viśeṣaṇaviśeṣya
-
bhāvaḥ
/
tasmin
sati
ayathākāloktā
api
pratyayāḥ
sādhavo
bhavanti
/
agniṣṭomayājyasaya
putro
janitā
/
kr̥taḥ
kaṭaḥ
śvo
bhavitā
/
bhāvi
kr̥tyam
āsīt
/
agniṣṭomayājī
iti
bhūtakālaḥ
,
janitā
iti
bhaviṣyatkālaḥ
/
tatra
bhūtaḥ
kālaḥ
bhaviṣyatkālena
abhisambadhyamānaḥ
sādhur
bhavati
/
viśeṣaṇaṃ
guṇatvād
viśeṣyakālam
anurudhyate
,
tena
viparyayo
na
bhavati
/
pratyayādhikāre
punaḥ
pratyaya
-
grahaṇam
adhātv
-
adhikāra
-
vihitā
api
pratyayāḥ
taddhitā
dhātu
-
sambandhe
sati
kālabhede
sādhavo
yathā
syuḥ
iti
/
gomān
āsīt
/
gomān
bhavitā
/
gāvo
vidyante
'
sya
iti
vartamāna
-
vihito
matup
,
āsīt
bhavitā
iti
sambandhādtīte
bhaviṣyati
ca
sādhur
bhavati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL