Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

dhātu-sambandhe pratyayā || PS_3,4.1 ||

_____START JKv_3,4.1:

dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ sambandho dhātu-sambandhaḥ viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā api pratyayāḥ sādhavo bhavanti / agniṣṭomayājyasaya putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam āsīt / agniṣṭomayājī iti bhūtakālaḥ, janitā iti bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena abhisambadhyamānaḥ sādhur bhavati / viśeṣaṇaṃ guṇatvād viśeṣyakālam anurudhyate, tena viparyayo na bhavati / pratyayādhikāre punaḥ pratyaya-grahaṇam adhātv-adhikāra-vihitā api pratyayāḥ taddhitā dhātu-sambandhe sati kālabhede sādhavo yathā syuḥ iti /
gomān āsīt /
gomān bhavitā /
gāvo vidyante 'sya iti vartamāna-vihito matup, āsīt bhavitā iti sambandhādtīte bhaviṣyati ca sādhur bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL