Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kriyāsam-abhihāre lo loo hi-svau ca ta-dhvamo || PS_3,4.2 ||


_____START JKv_3,4.2:

dhātu-sambadhe iti vartate /
paunaḥpunyaṃ bhr̥śārtho kriyā-samabhihāraḥ /
prakr̥tyartha-viśeṣaṇaṃ ca+etat /
samabhihāra-viśiṣṭa-kriyāvacanād dhātoḥ loṭ pratyayo bhavati sarveṣu kāleṣu /
sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /
tadhvaṃbhāvinastu bhavataḥ /
yoga-vibhāgo 'tra kartavyaḥ /
kriyā-samabhihāre loḍ bhavati, tato loṭo hisvau /
loṭ ity eva, loḍ-dharmāṇau hisvau bhavataḥ ity arthaḥ /
tena ātmanepada-parasmaipadatvaṃ bhedena avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /
lunīhi lunīhi ity eva ayaṃ lunāti, imau lunītaḥ, ime lunanti /
lunīhi lunīhi ity eva tvaṃ lunāsi, yuvāṃ lunīthaḥ, yūyaṃ lunītha /
atha , lunīta lunīta+ity eva yūyaṃ lunītha /
lunīhi lunīhi ity eva ahaṃ lunāmi, āvāṃ lunīvaḥ, vayaṃ lunīmaḥ /
bhūte - lunīhi lunīhi ity eva ayam alāvīt, alāviṣṭām, alāviṣuḥ /
evaṃ madhyama-uttamayor udāhāryam /
bhaviṣyati - lunīhi lunihi ity eva ayaṃ laviṣyati, laviṣyataḥ, laviṣyanti /
evaṃ madhyama-uttamayo rudāhāryam /
adhīṣvādhīṣvety eva ayam adhīte, imāvadhīyate, ime 'dhīyate /
adhīṣvādhīṣvety eva tvam adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /
atha , adhīdhvam adhīdhvam ity eva yūyam adhīdhve /
adhīṣvādhīṣvety eva aham adhīye, āvām adhīvahe, vayam adhīmahe /
evaṃ sarveṣv eva lakāreṣu udāhāryam /
kriyā-samabhihārābhivyaktau dvirvacanam ayaṃ loḍ apekṣate, kriyā-samabhihāre dve bhavataḥ iti /
yaṅ-pratyayaḥ punar asminn eva arthe vidhīyamānaḥ svayam eva śaktatvān na apekṣate dvirvacanam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#293]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL