Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
upasamvada-asankayos ca
Previous
-
Next
Click here to hide the links to concordance
upasa
ṃ
vāda-
āśa
ṅ
kayoś
ca
||
PS
_
3
,
4
.
8
||
_____
START
JKv
_
3
,
4
.
8
:
upasaṃvādaḥ
paribhāṣaṇam
,
kartavye
paṇabandhaḥ
,
yadi
me
bhavān
idaṃ
kuryād
aham
api
bhavate
idaṃ
dāsyāmi
iti
/
kāraṇataḥ
kāryānusaraṇaṃ
tarkaḥ
,
utprekṣā
,
āśaṅkā
/
upasaṃvāde
āśaṅkāyāṃ
ca
gamyamānāyāṃ
chandasi
viṣaye
leṭ
pratyayo
bhavati
/
upasaṃvāde
-
aham
eva
paśūnāmīśai
/
madagrā
eva
vo
grahā
gr̥hyāntai
iti
/
maddevatyānyeva
vaḥ
pātrāṇyucyānatai
/
āśaṅkāyām
ca
-
nejjihmāyantyo
narakaṃ
patāma
/
jihmācaraṇena
narakapātaḥ
āśaṅkyate
/
liṅ
-
artha
eva
ayam
,
nitya
-
arthaṃ
tu
vacanam
/
pūrvasūtre
anyatrasyām
iti
vartate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
tumarthe
se
-
sen
-
ase
-
asen
-
k
ṣ
e-
kasen
-
adhyai
-
adhyain
-
kadhyai
-
kadhyain
-
śadhyai
-
śadhyain
-
tavai
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL