Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

upasavāda-āśakayoś ca || PS_3,4.8 ||


_____START JKv_3,4.8:

upasaṃvādaḥ paribhāṣaṇam, kartavye paṇabandhaḥ, yadi me bhavān idaṃ kuryād aham api bhavate idaṃ dāsyāmi iti /
kāraṇataḥ kāryānusaraṇaṃ tarkaḥ, utprekṣā, āśaṅkā /
upasaṃvāde āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo bhavati /
upasaṃvāde - aham eva paśūnāmīśai /
madagrā eva vo grahā gr̥hyāntai iti /
maddevatyānyeva vaḥ pātrāṇyucyānatai /
āśaṅkāyām ca - nejjihmāyantyo narakaṃ patāma /
jihmācaraṇena narakapātaḥ āśaṅkyate /
liṅ-artha eva ayam, nitya-arthaṃ tu vacanam /
pūrvasūtre anyatrasyām iti vartate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


tumarthe se-sen-ase-asen-ke-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-


Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL