Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

tave-tavena || PS_3,4.9 ||


_____START JKv_3,4.9:

chandasi ity eva /
tumuno 'rthas tum-arthaḥ /
tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti /
tumartho bhāvaḥ /
kathaṃ jñāyate ? vacanasāmarthyāt tāvad ayam kartur apakr̥ṣyate /
na ca ayam anyasminn arthe tumun ādiśyate /
anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /
svārthaś ca dhātūnāṃ bhāva eva /
se - vakṣe rāyaḥ /
sen - vāmeṣe rathānām /
ase, asen - kratve dakṣāya jīvase /
svare viśeṣaḥ /
kṣe - preṣe bhagāya kasen - śriyase /
adhyai, adhyain - kāmamupācaradhyai /
svare viśeṣaḥ /
kadhyai - indrāgnī āhuvadhyai /
kadhyain - śriyadhyai /
śadhyai, śadhyain - vāyave pibadhyai /
rādhasaḥ saha mādayadhyai /
tavai - somamindrāya pātavai /
taveṅ - daśame māsi sūtave /
taven - svardeveṣu gantave /
kartave /
hartave //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL