Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
taven-tavenah
Previous
-
Next
Click here to hide the links to concordance
tave
ṅ
-
tavena
ḥ
||
PS
_
3
,
4
.
9
||
_____
START
JKv
_
3
,
4
.
9
:
chandasi
ity
eva
/
tumuno
'
rthas
tum
-
arthaḥ
/
tatra
chandasi
viṣaye
dhātoḥ
sayādayaḥ
pratyayā
bhavanti
/
tumartho
bhāvaḥ
/
kathaṃ
jñāyate
?
vacanasāmarthyāt
tāvad
ayam
kartur
apakr̥ṣyate
/
na
ca
ayam
anyasminn
arthe
tumun
ādiśyate
/
anirdiṣṭa
-
arthāś
ca
pratyayāḥ
svārthe
bhavanti
/
svārthaś
ca
dhātūnāṃ
bhāva
eva
/
se
-
vakṣe
rāyaḥ
/
sen
-
tā
vāmeṣe
rathānām
/
ase
,
asen
-
kratve
dakṣāya
jīvase
/
svare
viśeṣaḥ
/
kṣe
-
preṣe
bhagāya
kasen
-
śriyase
/
adhyai
,
adhyain
-
kāmamupācaradhyai
/
svare
viśeṣaḥ
/
kadhyai
-
indrāgnī
āhuvadhyai
/
kadhyain
-
śriyadhyai
/
śadhyai
,
śadhyain
-
vāyave
pibadhyai
/
rādhasaḥ
saha
mādayadhyai
/
tavai
-
somamindrāya
pātavai
/
taveṅ
-
daśame
māsi
sūtave
/
taven
-
svardeveṣu
gantave
/
kartave
/
hartave
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL