Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

na bahuvrīhau || PS_1,1.29 ||


_____START JKv_1,1.29:

sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /
bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni na bhavanti /
priyaviśvāya /
priyobhyāya /
dvyanyāya /
tryanyāya /
iha ca, tvat-kapitr̥kaḥ, mat-kapitr̥kaḥ ity-akaj na bhavati /
bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL