Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhāval-akane sthā-i-kr̥ñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||


_____START JKv_3,4.16:

kr̥tya-arthe iti nivr̥ttam /
tumarthe iti vartate /
prakr̥tyartha-viśeṣaṇaṃ bhāvalakṣaṇa-grahaṇam /
bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe tosun pratyayo bhavati /
āsaṃsthātorvedyāṃ śerate /
ā samāpteḥ sīdanti ity arthaḥ /
iṇ - purā sūryastodetorādheyaḥ /
kr̥ñ - purā vatsānāmapākartoḥ /
vadi - purā pravaditoragnau prahotavyam /
cari - purā pracaritorāgnīdhrīye hotavyam /
hu - āhotorapramattastiṣthati /
tami - ā tamitorāsīta /
jani - kāmamā vijanitoḥ sambhavāmeti iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL