Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bhaval-aksane stha-in-krrñ-vadi-cari-hu-tami-janibhyas tosun
Previous
-
Next
Click here to hide the links to concordance
bhāval
-
ak
ṣ
ane
sthā
-
i
ṇ
-
kr
̥
ñ-
vadi
-
cari
-
hu
-
tami
-
janibhyas
tosun
||
PS
_
3
,
4
.
16
||
_____
START
JKv
_
3
,
4
.
16
:
kr̥tya
-
arthe
iti
nivr̥ttam
/
tumarthe
iti
vartate
/
prakr̥tyartha
-
viśeṣaṇaṃ
bhāvalakṣaṇa
-
grahaṇam
/
bhāvo
lakṣyate
yena
tasminn
arthe
vartamānebhyaḥ
sthādibhyo
dhātubhyaḥ
chandasi
viṣaye
tumarthe
tosun
pratyayo
bhavati
/
āsaṃsthātorvedyāṃ
śerate
/
ā
samāpteḥ
sīdanti
ity
arthaḥ
/
iṇ
-
purā
sūryastodetorādheyaḥ
/
kr̥ñ
-
purā
vatsānāmapākartoḥ
/
vadi
-
purā
pravaditoragnau
prahotavyam
/
cari
-
purā
pracaritorāgnīdhrīye
hotavyam
/
hu
-
āhotorapramattastiṣthati
/
tami
-
ā
tamitorāsīta
/
jani
-
kāmamā
vijanitoḥ
sambhavāmeti
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL