Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

udīcā o vyatīhāre || PS_3,4.19 ||


_____START JKv_3,4.19:

ktvā tu vartate /
māṅo dhātoḥ vyatīhāre vartamānād udīcām ācāryāṇāṃ matena ktvā pratyayo bhavati /
apamitya yācate /
apamitya harati /
apūrvakālatvād aprāptaḥ ktvā vidhīyate /
udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /
yācitvā 'pamayate /
gr̥tvā+apamayate /
meṅaḥ kr̥tātvasya ayaṃ nirdeśaḥ kr̥to jñāpana-arthaḥ, nānubaṅghakr̥tamanejantatvam iti /
tena -dhā ghv-adāp (*1,1.20) iti daipo 'pi pratiṣedho bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#297]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL