Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
vibhasa 'gre prathama-purvesu
Previous
-
Next
Click here to hide the links to concordance
vibhā
ṣ
ā '
gre
prathama
-
pūrve
ṣ
u
||
PS
_
3
,
4
.
24
||
_____
START
JKv
_
3
,
4
.
24
:
aprāpta
-
vibhāṣeyam
/
ābhīkṣṇye
iti
na
anuvartate
/
agre
prathama
pūrva
ity
eteṣu
upapadeṣu
samānakartr̥kayoḥ
pūrvakāle
dhātoḥ
ktvāṇamulau
pratyayu
vibhāṣā
bhavataḥ
/
agre
bhojaṃ
vrajati
,
agre
bhuktvā
vrajati
/
prathamaṃ
bhojaṃ
vrajati
,
prathamaṃ
bhuktvā
vrajati
/
pūrvaṃ
bhojaṃ
vrajati
,
pūrvaṃ
bhuktvā
vrajati
/
vibhāṣāgrahaṇam
etābhyāṃ
mukte
laḍādayo
'
pi
yathā
syuḥ
/
agre
bhuṅkte
tato
vrajati
/
nanu
ca
vāsarūpa
iti
bhavisyati
?
ktvāṇamulau
yatra
saha
vidhīyete
tatra
vāsarūpavidhir
na
asti
ity
etad
anena
jñāpyate
,
tena
ābhīkṣṇye
laḍādayo
na
bhavanti
/
upapadasamāsaḥ
kasmān
na
kriyate
?
uktaṃ
tatra
+
eva
kārasya
prayojanam
,
amaiva
yat
tulya
-
vidhānam
upapadaṃ
tat
samasyate
,
na
anyat
iti
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL