Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svādumi amul || PS_3,4.26 ||


_____START JKv_3,4.26:

samānakartr̥kayoḥ pūrvakāle kr̥ñaḥ iti ca anuvartate /
svādumi ity artha-grahaṇam /
svādvartheṣu upapadeṣu kr̥ño ṇamul pratyayo bhavati /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāraṃ bhuṅkte /
lavaṇaṅkāram /
svādumi iti makārānta-nipātanam īkārābhāva-artham, cvyantasya api makāra-arthaṃ dīrghābhāva-arthaṃ ca /
asvādvīṃ svādvīṃ kr̥tvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /
vāsarūpeṇa ktvā api bhavati, svāduṃ kr̥tvā bhuṅkte /
tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /
yady evam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā kartur anabhihitatvāt kartari kasmāt tr̥tīyā na bhavati ? bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo vivakṣyte, samānakartr̥katvaṃ hi virudhyate /
pradhānaśakty-abhidhāne guṇaśaktir abhihitavat prakāśate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL