Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
svadumi namul
Previous
-
Next
Click here to hide the links to concordance
svādumi
ṇ
amul
||
PS
_
3
,
4
.
26
||
_____
START
JKv
_
3
,
4
.
26
:
samānakartr̥kayoḥ
pūrvakāle
kr̥ñaḥ
iti
ca
anuvartate
/
svādumi
ity
artha
-
grahaṇam
/
svādvartheṣu
upapadeṣu
kr̥ño
ṇamul
pratyayo
bhavati
/
svāduṅkāraṃ
bhuṅkte
/
sampannaṅkāraṃ
bhuṅkte
/
lavaṇaṅkāram
/
svādumi
iti
makārānta
-
nipātanam
īkārābhāva
-
artham
,
cvyantasya
api
makāra
-
arthaṃ
dīrghābhāva
-
arthaṃ
ca
/
asvādvīṃ
svādvīṃ
kr̥tvā
bhuṅkte
svāduṅ
-
kāraṃ
bhuṅkte
/
vāsarūpeṇa
ktvā
api
bhavati
,
svāduṃ
kr̥tvā
bhuṅkte
/
tumartha
-
adhikārāc
ca
sarva
ete
bhāve
pratyayāḥ
/
yady
evam
,
svāduṅkāraṃ
bhuṅkte
devadattaḥ
iti
ṇamulā
kartur
anabhihitatvāt
kartari
kasmāt
tr̥tīyā
na
bhavati
?
bhujipratyayena
abhihitaḥ
kartā
,
na
ca
asmin
prakaraṇe
śaktiśaktimatorbhedo
vivakṣyte
,
samānakartr̥katvaṃ
hi
virudhyate
/
pradhānaśakty
-
abhidhāne
vā
guṇaśaktir
abhihitavat
prakāśate
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL