Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
anyatha-evam-katham-itthamsu siddha-aprayogas-cet
Previous
-
Next
Click here to hide the links to concordance
anyathā
-
eva
ṃ
-
katham
-
ittha
ṃ
su
siddha
-
aprayogaś
-
cet
||
PS
_
3
,
4
.
27
||
_____
START
JKv
_
3
,
4
.
27
:
kr̥ñaḥ
ity
eva
/
anyathādiṣu
upapadesu
kr̥ño
ṇamul
pratyayo
bhavati
,
siddhāprayogaścet
karoter
bhavati
/
kathaṃ
punar
asau
siddhāprayogaḥ
?
nirarthakatvān
na
prayogam
arhati
iti
evam
eva
prayujyate
/
anyathā
bhuṅkte
iti
yavānarthastāvān
eva
anyathākāraṃ
bhugkte
iti
gamyate
/
anyathākāraṃ
bhuṅkte
/
evaṅ
-
kāraṃ
bhuṅkte
/
kathaṅ
-
kāraṃ
bhuṅkte
/
itthaṃ
-
kāraṃ
bhuṅkte
/
sidhāprayogaḥ
iti
kim
?
anyathā
kr̥tvā
śiro
bhuṅkte
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
299
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL