Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anyathā-eva-katham-itthasu siddha-aprayogaś-cet || PS_3,4.27 ||


_____START JKv_3,4.27:

kr̥ñaḥ ity eva /
anyathādiṣu upapadesu kr̥ño ṇamul pratyayo bhavati, siddhāprayogaścet karoter bhavati /
kathaṃ punar asau siddhāprayogaḥ ? nirarthakatvān na prayogam arhati iti evam eva prayujyate /
anyathā bhuṅkte iti yavānarthastāvān eva anyathākāraṃ bhugkte iti gamyate /
anyathākāraṃ bhuṅkte /
evaṅ-kāraṃ bhuṅkte /
kathaṅ-kāraṃ bhuṅkte /
itthaṃ-kāraṃ bhuṅkte /
sidhāprayogaḥ iti kim ? anyathā kr̥tvā śiro bhuṅkte //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#299]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL