Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

viśi-pati-padi-skandām vyāpyamāna-āsevyamānayo || PS_3,4.56 ||


_____START JKv_3,4.56:

dvitīyāyām ity eva /
dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul pratyayo bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne /
viśyādibhiḥ kriyābhir anavayavena padārthānāṃ sambandho vyāptiḥ /
tātparyam āsevā /
dravye vyāptiḥ, kriyāyāmāsevā /
geha-anupraviśam āste /
samāsena vyāptyāsevayor uktatvāt nitya-vīpsayoḥ (*8,1.4) iti dvirvacanaṃ na bhavati /
asamāsapakṣe tu vyāpyamānatāyāṃ dravya-vacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyā-vacanasya /
tathā ca vakṣyati - supsu vīpsa, tiṅkṣu nityatā iti /
gehaṃ geham anupraveśam āste /
āsevāyām - geham anupraveśam anupraveśam āste /
pati - geha-anuprapātam āste gehaṃ geham anuprapātam āste, geham anuprapātam anuprapātam āste /
padi - geha-anuprapādam āste, gehaṃ geham anuprapādam, geham anuprapādam anuprapādam /
skandi - geha-avaskandam āste, gehaṃ geham avaskandam, geham avaskandam avaskandam /
vyāpyam ānāsevyamānayoḥ iti kim ? geham anupraviśya bhuṅkte /
nanu ābhīkṣṇye ṇamul vihita eva, āsevā ābhīkṣṇyam eva, kim arthaṃ punar āsevāyāṃ ṇamul ucyate ? ktvānivr̥tty-artham iti cet, na, iṣṭatvāt tasya /
dvitīyopapada-arthaṃ tarhi vacanam, upapadasamāsaḥ pakṣe yathā syāt /
tena hi sati upapadābhāvaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL