Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
visi-pati-padi-skandam vyapyamana-asevyamanayoh
Previous
-
Next
Click here to hide the links to concordance
viśi
-
pati
-
padi
-
skandām
vyāpyamāna
-
āsevyamānayo
ḥ
||
PS
_
3
,
4
.
56
||
_____
START
JKv
_
3
,
4
.
56
:
dvitīyāyām
ity
eva
/
dvitīyānte
upapade
viśyādibhyo
dhātubhyo
ṇamul
pratyayo
bhavati
,
vyāpyamāne
āsevyamāne
ca
arthe
gamyamāne
/
viśyādibhiḥ
kriyābhir
anavayavena
padārthānāṃ
sambandho
vyāptiḥ
/
tātparyam
āsevā
/
dravye
vyāptiḥ
,
kriyāyāmāsevā
/
geha
-
anupraviśam
āste
/
samāsena
vyāptyāsevayor
uktatvāt
nitya
-
vīpsayoḥ
(*
8
,
1
.
4
)
iti
dvirvacanaṃ
na
bhavati
/
asamāsapakṣe
tu
vyāpyamānatāyāṃ
dravya
-
vacanasya
dvirvacanam
,
āsevyamānatāyāṃ
tu
kriyā
-
vacanasya
/
tathā
ca
vakṣyati
-
supsu
vīpsa
,
tiṅkṣu
nityatā
iti
/
gehaṃ
geham
anupraveśam
āste
/
āsevāyām
-
geham
anupraveśam
anupraveśam
āste
/
pati
-
geha
-
anuprapātam
āste
gehaṃ
geham
anuprapātam
āste
,
geham
anuprapātam
anuprapātam
āste
/
padi
-
geha
-
anuprapādam
āste
,
gehaṃ
geham
anuprapādam
,
geham
anuprapādam
anuprapādam
/
skandi
-
geha
-
avaskandam
āste
,
gehaṃ
geham
avaskandam
,
geham
avaskandam
avaskandam
/
vyāpyam
ānāsevyamānayoḥ
iti
kim
?
geham
anupraviśya
bhuṅkte
/
nanu
ābhīkṣṇye
ṇamul
vihita
eva
,
āsevā
ābhīkṣṇyam
eva
,
kim
arthaṃ
punar
āsevāyāṃ
ṇamul
ucyate
?
ktvānivr̥tty
-
artham
iti
cet
,
na
,
iṣṭatvāt
tasya
/
dvitīyopapada
-
arthaṃ
tarhi
vacanam
,
upapadasamāsaḥ
pakṣe
yathā
syāt
/
tena
hi
sati
upapadābhāvaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL