Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
asyati-trrsoh kriyantare kalesu
Previous
-
Next
Click here to hide the links to concordance
asyati
-
tr
̥ṣ
o
ḥ
kriyāntare
kāle
ṣ
u
||
PS
_
3
,
4
.
57
||
_____
START
JKv
_
3
,
4
.
57
:
dvitīyāyām
ity
eva
/
kriyāmantarayati
kriyāntaraḥ
,
kriyāvyavadhāyakaḥ
/
kriyāntare
dhātvarthe
vartamānābhyām
asyati
-
tr̥ṣibhyāṃ
dvitīyānteṣu
kāla
-
vāciṣu
upapadeṣu
ṇamul
pratyayo
bhavati
/
dvyahātyāsaṃ
gāḥ
pāyayati
,
dvyahamatyāsaṃ
gāḥ
pāyayati
/
tryahātyāsaṃ
gāḥ
pāyayati
,
tryahamatyāsaṃ
gāḥ
pāyayati
/
dvyahatarṣaṃ
gāḥ
pāyayati
,
dvyahaṃtarṣaṃ
gāḥ
pāyayati
/
atyasanena
tarṣaṇena
ca
gavāṃ
pānakriyā
vyavadhīyate
vicchidyate
/
adya
pāyayitvā
dvyahamatikramya
punaḥ
pāyayati
ity
arthaḥ
/
asyati
-
tr̥ṣoḥ
iti
kim
?
dvyahamupoṣya
bhuṅkte
/
kriyāntare
iti
kim
?
aharatyasya
iṣūn
gataḥ
/
[#
305
]
na
gatir
vyavadhīyate
/
kāleṣu
iti
kim
?
yojanam
atyasya
gāḥ
pāyayati
/
adhvakarmakam
atyasanaṃ
vyavadhāyakam
,
na
kāla
-
karmakam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL