Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

asyati-tr̥ṣo kriyāntare kāleu || PS_3,4.57 ||


_____START JKv_3,4.57:

dvitīyāyām ity eva /
kriyāmantarayati kriyāntaraḥ, kriyāvyavadhāyakaḥ /
kriyāntare dhātvarthe vartamānābhyām asyati-tr̥ṣibhyāṃ dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo bhavati /
dvyahātyāsaṃ gāḥ pāyayati, dvyahamatyāsaṃ gāḥ pāyayati /
tryahātyāsaṃ gāḥ pāyayati, tryahamatyāsaṃ gāḥ pāyayati /
dvyahatarṣaṃ gāḥ pāyayati, dvyahaṃtarṣaṃ gāḥ pāyayati /
atyasanena tarṣaṇena ca gavāṃ pānakriyā vyavadhīyate vicchidyate /
adya pāyayitvā dvyahamatikramya punaḥ pāyayati ity arthaḥ /
asyati-tr̥ṣoḥ iti kim ? dvyahamupoṣya bhuṅkte /
kriyāntare iti kim ? aharatyasya iṣūn gataḥ /

[#305]

na gatir vyavadhīyate /
kāleṣu iti kim ? yojanam atyasya gāḥ pāyayati /
adhvakarmakam atyasanaṃ vyavadhāyakam, na kāla-karmakam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL