Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
avyaye 'yathabhipreta-akhyane krrñah ktva-namulau
Previous
-
Next
Click here to hide the links to concordance
avyaye
'
yathābhipreta
-
ākhyāne
kr
̥
ña
ḥ
ktvā
-
ṇ
amulau
||
PS
_
3
,
4
.
59
||
_____
START
JKv
_
3
,
4
.
59
:
avyaye
upapade
ayathabhipreta
-
ākhyāne
gamyamāne
karoteḥ
ktvā
-
ṇamulau
bhavataḥ
/
brāhmaṇa
,
putraste
jātaḥ
/
kiṃ
tarhi
vr̥ṣala
,
nīcaiḥ
kr̥ṭyācakṣe
,
nīcaiḥ
kr̥tvā
,
nīcaiḥ
kāram
/
uccair
nāma
priyam
ākhyeyam
/
brāhamaṇa
,
kanyā
te
garbhiṇī
/
kiṃ
tarhi
vr̥ṣala
,
uccaiḥ
kr̥tyācakṣe
,
uccaiḥ
kr̥tvā
,
uccaiḥ
kāram
/
nīcair
nāmāpriyam
ākhyeyam
/
ayathābhipreta
-
ākhyāne
iti
kim
?
uccaiḥ
kr̥tvācaṣṭe
putraste
jātaḥ
iti
/
ktvā
-
grahaṇaṃ
kim
,
yāvatā
sarvasminn
eva
atra
prakaraṇe
vāsarūpeṇa
ktvā
bhavati
ity
uktam
?
samāsa
-
arthaṃ
vacanam
/
tathā
ca
ktvā
ca
(*
2
,
2
.
22
)
ity
asmin
sūtre
tr̥tīyā
-
prabhr̥tīny
-
anyatarasyām
(*
2
,
2
.
21
)
iti
vartate
/
ṇamul
-
adhikāre
punar
ṇamul
-
grahaṇaṃ
tulyakakṣatvajñāpana
-
artham
,
tena
+
uttaratra
dvayor
apy
anuvr̥ttir
bhaviṣyati
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL